A 386-5 Bhaṭṭikāvya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 386/5
Title: Bhaṭṭikāvya
Dimensions: 34.6 x 9.5 cm x 53 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/292
Remarks:


Reel No. A 386-5 Inventory No. 10727

Title Bhaṭṭikāvya

Author Bhaṭṭi

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete, missing fols. are: 46 and 48

Size 34.6 x 9.5 cm

Folios 51

Lines per Folio 5–7

Foliation figures in the middle right-hand margin on the verso

Place of Deposit NAK

Accession No. 1/292

Manuscript Features

The text runs the very beginning up to the vv. 96 of the ninth chapter.(Navamaḥ Sargaḥ).

Excerpts

Beginning

oṃ namo mahāgaṇeśāya ||

abhūn nṛpo vibudhasashaḥ parantapaḥ

śrutānvito daśaratha ity udāhṛtaḥ |

guṇair vvaraṃ bhuvanahitacchalena

yaṃ  (2) sanātanaḥ pitaram upāgamat svayam ||

so dhyaiṣṭa vedān tridaśān ayaṣṭa

pitṝn apārīt samamaṃsta baṃdhūn |

vyajeṣṭa ṣaḍvarggam araṃsta (3) nītau

samūlaghātaṃ nyavadhīd arīṃś ca || (fol. 1r1–3)

End

devadāruva⟪ṇā⟫nāviśrair ity ūcur vvānaraṃ dviṣaḥ | (pṛ2) ||

upāsthiṣata saṃprītāḥ pūrvvāhne roṣavāhaṇaṃ ||

a(7)sṛkpānādhipāṃ tūrṇṇaṃ kapim ādāya rākṣasāḥ ||

surāpāṇaparīkṣībaṃ (!) ripudarppaharodayaṃ |

parastrīvāhiṇaṃ (!) prāpuḥ sāviṣkārāḥ surāpiṇaḥ |

/// (fol. 53v6–7)

«Sub-colophon:»

iti bhaṭṭikāvye ʼdhi(5)kārakāṇḍe ʼṣṭamaḥ sarggaḥ || (fol. 47v4–5)

Microfilm Details

Reel No. A 386/5

Date of Filming 10-07-1972

Exposures 55

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 11-09-2006

Bibliography