A 386-5 Bhaṭṭikāvya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 386/5
Title: Bhaṭṭikāvya
Dimensions: 34.6 x 9.5 cm x 53 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/292
Remarks:
Reel No. A 386-5 Inventory No. 10727
Title Bhaṭṭikāvya
Author Bhaṭṭi
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete, missing fols. are: 46 and 48
Size 34.6 x 9.5 cm
Folios 51
Lines per Folio 5–7
Foliation figures in the middle right-hand margin on the verso
Place of Deposit NAK
Accession No. 1/292
Manuscript Features
The text runs the very beginning up to the vv. 96 of the ninth chapter.(Navamaḥ Sargaḥ).
Excerpts
Beginning
oṃ namo mahāgaṇeśāya ||
abhūn nṛpo vibudhasashaḥ parantapaḥ
śrutānvito daśaratha ity udāhṛtaḥ |
guṇair vvaraṃ bhuvanahitacchalena
yaṃ (2) sanātanaḥ pitaram upāgamat svayam ||
so dhyaiṣṭa vedān tridaśān ayaṣṭa
pitṝn apārīt samamaṃsta baṃdhūn |
vyajeṣṭa ṣaḍvarggam araṃsta (3) nītau
samūlaghātaṃ nyavadhīd arīṃś ca || (fol. 1r1–3)
End
devadāruva⟪ṇā⟫nāviśrair ity ūcur vvānaraṃ dviṣaḥ | (pṛ2) ||
upāsthiṣata saṃprītāḥ pūrvvāhne roṣavāhaṇaṃ ||
a(7)sṛkpānādhipāṃ tūrṇṇaṃ kapim ādāya rākṣasāḥ ||
surāpāṇaparīkṣībaṃ (!) ripudarppaharodayaṃ |
parastrīvāhiṇaṃ (!) prāpuḥ sāviṣkārāḥ surāpiṇaḥ |
/// (fol. 53v6–7)
«Sub-colophon:»
iti bhaṭṭikāvye ʼdhi(5)kārakāṇḍe ʼṣṭamaḥ sarggaḥ || (fol. 47v4–5)
Microfilm Details
Reel No. A 386/5
Date of Filming 10-07-1972
Exposures 55
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 11-09-2006
Bibliography